|| Bhaktamar Strotam ||
( Shree Maantungacharya )
भक्तामर प्रणत मौलिमणि प्रभाणा ।
मुद्योतकं दलित पाप तमोवितानम् ॥
सम्यक् प्रणम्य जिन पादयुगं युगादा ।
वालंबनं भवजले पततां जनानाम् ॥१॥
Bhaktamara – pranata – maulimani - prabhana
Mudyotakam dalita-papa - tamovitanam |
Samyak pranamya jina padayugam yugada -
Valambanam bhav - jale patatam jananam || 1 ||
यः संस्तुतः सकल वाङ्मय तत्वबोधा ।
द् उद्भूत बुद्धिपटुभिः सुरलोकनाथैः ॥
स्तोत्रैर्जगत्त्रितय चित्त हरैरुदरैः ।
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥
Yah sanstutah sakala – vangmaya – tatva - bodha -
Dudbhut - buddhi - patubhi sur – lolnathaih |
Stotrairjagattritaya – chitta - harairudaraih :
Stoshye kilahamapi tam prathamam jinendram || 2 ||
बुद्ध्या विनाऽपि विबुधार्चित पादपीठ ।
स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ॥
बालं विहाय जलसंस्थितमिन्दु बिम्ब ।
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥
Buddhya vinaapi vibudharchita – pad - pitha
Stotum samudyata – matirvigata- trapoaham |
Balam vihaya jal - sansthitamindu - bimba -
Manyah ka ichchhati janah sahasa grahitum || 3 ||
वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान् ।
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ॥
कल्पान्त काल् पवनोद्धत नक्रचक्रं ।
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥
vaktum gunanguna - samudra shashank - kantan
Kaste kshamah sura – guru - pratimoapi buddhya |
Kalpanta - kal - pavanoddhata – nakra - chakram
Ko va taritumalamambunidhim bhujabhyam || 4 ||
सोऽहं तथापि तव भक्ति वशान्मुनीश ।
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ॥
प्रीत्यऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं ।
नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥
Soaham tathapi tav bhakti - vashanmunisha
Kartum stavam vigat - shaktirapi pravrattah |
Prityaatmaviryamavicharya mrigo mrigendram
Nabhyeti kim nij – shishoh paripalanartham || 5 ||
अल्पश्रुतं श्रुतवतां परिहासधाम् ।
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ॥
यत्कोकिलः किल मधौ मधुरं विरौति ।
तच्चारुचूत कलिकानिकरैकहेतु ॥६॥
Alpa - shrutam shrutavatam pariahs - dham
Tvadbhaktireva mukharikurute balanmam |
Yatkokilah kil madhau madhuram virauti
Tachcharu - chamra – kalika – nikaraik - hetu || 6 ||
त्वत्संस्तवेन भवसंतति सन्निबद्धं ।
पापं क्षणात् क्षयमुपैति शरीर भाजाम् ॥
आक्रान्त लोकमलिनीलमशेषमाशु ।
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥
Tvatsanstavena bhav - santati - sannibaddam
Papam kshanatkshaymupaiti sharirbhajam |
Akranta – lokamali - nilamasheshmashu
Suryanshu - bhinnamiv sharvarmandhakaram || 7 ||
मत्वेति नाथ्! तव् संस्तवनं मयेद ।
मारभ्यते तनुधियापि तव प्रभावात् ॥
चेतो हरिष्यति सतां नलिनीदलेषु ।
मुक्ताफल द्युतिमुपैति ननूदबिन्दुः ॥८॥
Matveti nath tav sanstavanam mayeda -
Marabhyate tanu - dhiyapi tav prabhavat |
Cheto harishyati satam nalini - daleshu
Mukta - phaladyutimupaiti nanuda- binduh || 8 ||
आस्तां तव स्तवनमस्तसमस्त दोषं ।
त्वत्संकथाऽपि जगतां दुरितानि हन्ति ॥
दूरे सहस्त्रकिरणः कुरुते प्रभैव ।
पद्माकरेषु जलजानि विकाशभांजि ॥९॥
Astam tav stavanmast - samasta - dosham
Tvatsankathaapi jagatam duritani hanti |
Dure sahastrakiranah kurute prabhaiva
Padmakareshu jalajani vikashabhanji || 9 ||
नात्यद् भूतं भुवन भुषण भूतनाथ ।
भूतैर् गुणैर् भुवि भवन्तमभिष्टुवन्तः ॥
तुल्या भवन्ति भवतो ननु तेन किं वा ।
भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥
Natyadbhutam bhuvana - bhushan bhut - natha
Bhutairagunairbhuvi bhavantamabhishtuvantah :
Tulya bhavanti bhavato nanu ten kim va
Bhutyashritam ya iha natmasamam karoti || 10 ||
दृष्टवा भवन्तमनिमेष विलोकनीयं ।
नान्यत्र तोषमुपयाति जनस्य चक्षुः ॥
पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः ।
क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥
Drishtava bhavantmanimesha - vilokaniyam
Nanyatra toshmupayati janasya chakshu |
Pitva payah shashikar - dyuti - dugdha - sindhoh :
Ksharam jalam jal - nidherasitum ka ichchet || 11 ||
यैः शान्तरागरुचिभिः परमाणुभिस्तवं ।
निर्मापितस्त्रिभुवनैक ललाम भूत ॥
तावन्त एव खलु तेऽप्यणवः पृथिव्यां ।
यत्ते समानमपरं न हि रूपमस्ति ॥१२॥
Yaih shant – rag- ruchibhih paramanubhistavam
Nirmapitastribhuvnaika - lalam-bhut|
Tavant ev khalu teapyanavah prithivyam
Yatte samanmaparam na hi roopamasti || 12 ||
वक्त्रं क्व ते सुरनरोरगनेत्रहारि ।
निःशेष निर्जित जगत् त्रितयोपमानम् ॥
बिम्बं कलङ्क मलिनं क्व निशाकरस्य ।
यद्वासरे भवति पांडुपलाशकल्पम् ॥१३॥
Vaktram kva te sur – narorag – netra - hari
Nihshesha nirjita - jagatritayopamanam |
Bimbam kalanka - malinam kva nishakarasya
Yaddvasare bhavati pandu – palash - kalpam || 13 ||
सम्पूर्णमण्ङल शशाङ्ककलाकलाप् ।
शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ॥
ये संश्रितास् त्रिजगदीश्वर नाथमेकं ।
कस्तान् निवारयति संचरतो यथेष्टम् ॥१४॥
Sampurn – mandal – shashank – kala - kalap -
Shubhra gunastribhuvanam tava langhayanti |
Ye sanshritastrijagadishvara - nathmekam
Kastannivarayati sancharato yatheshtam || 14 ||
चित्रं किमत्र यदि ते त्रिदशांगनाभिर् ।
नीतं मनागपि मनो न विकार मार्गम् ॥
कल्पान्तकालमरुता चलिताचलेन ।
किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥१५॥
Chitram kimatra yadi te tridashanganabhi -
Nitam managapi mano na vikara - margam |
Kalpant – kaal - maruta chalitachalena
Kim mandradri - shikharam chalitam kadachit || 15 ||
निर्धूमवर्तिपवर्जित तैलपूरः ।
कृत्स्नं जगत्त्रयमिदं प्रकटी करोषि ॥
गम्यो न जातु मरुतां चलिताचलानां ।
दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥१६॥
Nirdhum - vartirapvarjita – taila - purah :
Kritsnam jagattraymidam prakati - karoshi |
Gamyo na jatu marutam chalitachalanam
Diposparstvamasi nath jagattprakashah || 16 ||
नास्तं कादाचिदुपयासि न राहुगम्यः ।
स्पष्टीकरोषि सहसा युगपज्जगन्ति ॥
नाम्भोधरोदर निरुद्धमहाप्रभावः ।
सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥१७॥
Nastam kadachidupayasi na rahu - gamyah :
Spashtikaroshi sahasa yugpajjaganti |
Nambhodharodar – niruddha – maha - prabhavah :
Suryatishayi - mahimasi munindra loke || 17 ||
नित्योदयं दलितमोहमहान्धकारं ।
गम्यं न राहुवदनस्य न वारिदानाम् ॥
विभ्राजते तव मुखाब्जमनल्प कान्ति ।
विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् ॥१८॥
Nityodayam dalit – moha - mahandhakaram
Gamyam na rahu - vadanasya na varidanam |
Vibhrajate tav mukhabjamanalpakanti
Vidyotayjjagadapurva – shashank - bimbam || 18 ||
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा ।
युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ ॥
निष्मन्न शालिवनशालिनि जीव लोके ।
कार्यं कियज्जलधरैर् जलभार नम्रैः ॥१९॥
Kim sharvarishu shashinahin vivasvata va
Yushmanmukhendu - daliteshu tamassu natha |
Nishpanna – shali – van - shalini jiva loke
Karyam kiyajjaldharairjal – bhar - namraih || 19 ||
ज्ञानं यथा त्वयि विभाति कृतावकाशं ।
नैवं तथा हरिहरादिषु नायकेषु ॥
तेजः स्फुरन्मणिषु याति यथा महत्वं ।
नैवं तु काच शकले किरणाकुलेऽपि ॥२०॥
Gyanam yatha tvayi vibhati kritavakasham
Naivam tatha hari - haradishu naykeshu |
Tejah sphuranmanishu yati yatha mahatvam
Naivam tu kacha - shakale kiranakuleapi || 20 ||
मन्ये वरं हरि हरादय एव दृष्टा ।
दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥
किं वीक्षितेन भवता भुवि येन नान्यः ।
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥
Manye varam hari - haradaya eva drishta
Drishteshu yeshu hridayam tvayi toshameti |
Kim vikshitena bhavata bhuvi yena nanyah :
Kashchinmano harati natha bhavantareapi || 21 ||
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ।
नान्या सुतं त्वदुपमं जननी प्रसूता ॥
सर्वा दिशो दधति भानि सहस्त्ररश्मिं ।
प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥२२॥
Strinam shatani shatasho janayanti putran
Nanya sutam tvadupamam janani prasuta|
Sarva disho dadhati bhani sahastra - rashmim
Prachyeva digjanayati sphuradanshujalam || 22 ||
त्वामामनन्ति मुनयः परमं पुमांस ।
मादित्यवर्णममलं तमसः परस्तात् ॥
त्वामेव सम्यगुपलभ्य जयंति मृत्युं ।
नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥
Tvamamananti munayah parmam pumansa -
Maditya - varnamamalam tamasah purastat |
Tvameva samyaguplabhya jayanti mrityum
Nanyah shivah shivapadasya munindra panthah || 23 ||
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ।
ब्रह्माणमीश्वरम् अनंतमनंगकेतुम् ॥
योगीश्वरं विदितयोगमनेकमेकं ।
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥
Tvamavyayam vibhumachintyamsankhyamadyam
Brahmanamishvarmanantmanngaketum |
Yogishvaram vidit - yogmanekmekam
Gyan - svarupamamalam pravadanti santah || 24 ||
बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात् ।
त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ॥
धाताऽसि धीर! शिवमार्ग विधेर्विधानात् ।
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥२५॥
Buddhastvameva vibudharchita - buddi - bodhat
Tvam shankaroasi bhuvan - traya - shankaratvat |
Dhataasi dhira ! shiva- marga vidhervidhanat
Vyaktam tvameva bhagavanpurushottamoasi || 25 ||
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ।
तुभ्यं नमः क्षितितलामलभूषणाय ॥
तुभ्यं नमस्त्रिजगतः परमेश्वराय ।
तुभ्यं नमो जिन! भवोदधि शोषणाय ॥२६॥
Tubhyam namastribhuvanarti - haraya natha
Tubhyam namah kshiti- talamala - bhushanaya |
Tubhyam namastrijagatah parameshvaraya
Tubhyam namo jina bhavodadhi - shoshanaya || 26 ||
को विस्मयोऽत्र यदि नाम गुणैरशेषैस् ।
त्वं संश्रितो निरवकाशतया मुनीश! ॥
दोषैरूपात्त विविधाश्रय जातगर्वैः ।
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
Ko vismayoatra yadi naam gunairsheshaih -
Stvam sanshrito niravakashataya munisha
Doshairupattavividhashraya – jaat - garvaih :
Svapnantareapi na kadachidpikshitoasi || 27 ||
उच्चैरशोक तरुसंश्रितमुन्मयूख ।
माभाति रूपममलं भवतो नितान्तम् ॥
स्पष्टोल्लसत्किरणमस्त तमोवितानं ।
बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥२८॥
Uchchairashoka – taru - sanshritamunmayukha -
Mabhati roopmamalam bhavato nitanttam |
Spashtollasatkiranamasta – tamo - vitanam
Bimbam raveriva payodhar - parshvavarti || 28 ||
सिंहासने मणिमयूखशिखाविचित्रे ।
विभ्राजते तव वपुः कनकावदातम् ॥
बिम्बं वियद्विलसदंशुलता वितानं ।
तुंगोदयाद्रि शिरसीव सहस्त्ररश्मेः ॥२९॥
Simhasane mani – mayukh – shikha - vichitre
Vibhrajate tava vapuh kanakavadatam |
Bimbam viyadvilsadanshulata - vitanam
Tungodayadrishirsiva sahastra - rashmeih || 29 ||
कुन्दावदात चलचामर चारुशोभं ।
विभ्राजते तव वपुः कलधौतकान्तम् ॥
उद्यच्छशांक शुचिनिर्झर वारिधार ।
मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥३०॥
Kundavadata – chal - chamara – charu - shobham
Vibhrajate tava vapuh kaladhaut - kantam |
Udyachchhashanka – shuchi - nirjhara – vari - dhara -
Muchchaistatam surgireriva shatakaumbham || 30 ||
छत्रत्रयं तव विभाति शशांककान्त ।
मुच्चैः स्थितं स्थगित भानुकर प्रतापम् ॥
मुक्ताफल प्रकरजाल विवृद्धशोभं ।
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥
Chhatra - trayam tav vibhati shashanka - kanta
Muchchaih sthitam sthagita – bhanu - kar - pratapam |
Mukta - phal – prakar - jaal - vivriddhashobham
Prakhyapayattrijagatah parameshvratavam || 31 ||
गम्भीरतारवपूरित दिग्विभागस् ।
त्रैलोक्यलोक शुभसंगम भूतिदक्षः ॥
सद्धर्मराजजयघोषण घोषकः सन् ।
खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥३२॥
Gambhir – taar – rav - purita - digvibhaag -
Strailokya- lok – shubh - sangama – bhuti - dakshah |
Saddharmraj – jay - ghoshan - ghoshakah san
Khe dundubhirdhvanati te yashasah pravaadi || 32 ||
मन्दार सुन्दरनमेरू सुपारिजात ।
सन्तानकादिकुसुमोत्कर- वृष्टिरुद्धा ॥
गन्धोदबिन्दु शुभमन्द मरुत्प्रपाता ।
दिव्या दिवः पतित ते वचसां ततिर्वा ॥३३॥
Mandar – sundar - nameru – suparijata -
Santanakadi – kusumotkar – vrishti - ruddha |
Gandhod - bindu – shubh - mand - marutprapata
Divya divah patati te vachasam tatirva || 33 ||
शुम्भत्प्रभावलय भूरिविभा विभोस्ते ।
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ॥
प्रोद्यद् दिवाकर निरन्तर भूरिसंख्या ।
दीप्त्या जयत्यपि निशामपि सोम सौम्याम् ॥३४॥
Shumbhatprabha - valay – bhuri - vibha vibhoste
Lokatraye dyutimatam dyutimakshipanti |
Prodyaddivakar – nirantar – bhuri - sankhya
Diptya jayatyapi nishaamapi soma - saumyam || 34 ||
स्वर्गापवर्गगममार्ग विमार्गणेष्टः ।
सद्धर्मतत्वकथनैक पटुस्त्रिलोक्याः ॥
दिव्यध्वनिर्भवति ते विशदार्थसत्व ।
भाषास्वभाव परिणामगुणैः प्रयोज्यः ॥३५॥
Svargapavarg – gam - marga – vimarganeshtah :
Saddharma – tatva - kathanaik - patustrilokyah |
Divya - dhvanirbhavati te vishadartha - sarv -
Bhasha - svabhava – parinam - gunaih - prayojyah || 35 ||
उन्निद्रहेम नवपंकज पुंजकान्ती ।
पर्युल्लसन्नखमयूख शिखाभिरामौ ॥
पादौ पदानि तव यत्र जिनेन्द्र! धत्तः ।
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३६॥
Unnidra - hem – nav - pankaj – punj - kanti
Paryullasannakh – mayukha - shikhabhiramau |
Padau padani tav yatra jinendra dhattah :
Padmani tatra vibudhah parikalpayanti || 36 ||
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ।
धर्मोपदेशनविधौ न तथा परस्य ॥
यादृक् प्रभा दिनकृतः प्रहतान्धकारा ।
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३७॥
Ittham yatha tav vibhutirabhujjinendra
Dharmopadeshan - vidhau na tatha parasya |
Yadrikprabha dinakritah prahatandhakara
Tadrikkuto graham - ganasya vikashinoapi | 37 ||
श्च्योतन्मदाविलविलोल कपोलमूल ।
मत्तभ्रमद् भ्रमरनाद विवृद्धकोपम् ॥
ऐरावताभमिभमुद्धतमापतन्तं ।
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३८॥
Shchyotanmadavil – vilol – kapol - mula -
Matta - bhramad – bhramar - naad – vivriddha - kopam |
Airavatabhamibhamuddhatamapatantan
Drishtva bhayam bhavati no bhavadashritanam || 38 ||
भिन्नेभ कुम्भ गलदुज्जवल शोणिताक्त ।
मुक्ताफल प्रकर भूषित भुमिभागः ॥
बद्धक्रमः क्रमगतं हरिणाधिपोऽपि ।
नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३९॥
Bhinnebha - kumbha - galadujjavala – shonitakta -
Mukta – phal - prakar – bhushit – bhumi - bhagah |
Baddha - kramah – kram - gatam harinadhipoapi
Nakramati kram – yugachala - sanshritam te || 39 ||
कल्पांतकाल पवनोद्धत वह्निकल्पं ।
दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् ॥
विश्वं जिघत्सुमिव सम्मुखमापतन्तं ।
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥
Kalpant - kala - pavanoddhata – vahin - kalpam
Davanalam jvalitamujjavalmutsphulingam |
Vishvam jighatsumiva - sammukhamapatantam
Tvannam – kirtan - jalam shamayatyashesham || 40 ||
रक्तेक्षणं समदकोकिल कण्ठनीलं ।
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ॥
आक्रामति क्रमयुगेन निरस्तशंकस् ।
त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥४१॥
Raktkshanam samad - kokil – kanth - nilam
Krodhoddhatam phaninamutphanamapatantam |
Akramati kram - yugena nirast - shank -
Tvannama – naag - damani hridi yasya punsah || 41 ||
वल्गत्तुरंग गजगर्जित भीमनाद ।
माजौ बलं बलवतामपि भूपतिनाम्! ॥
उद्यद्दिवाकर मयूख शिखापविद्धं ।
त्वत्- कीर्तनात् तम इवाशु भिदामुपैति ॥४२॥
Valgatturanga – gaj - garjit – bhimanaad -
Majau balam balavatamapi bhupatinam !
Udyaddivakara - mayukh - shikhapaviddham
Tvatkirtnattama ivashu bhidamupaiti || 42 ||
कुन्ताग्रभिन्नगज शोणितवारिवाह ।
वेगावतार तरणातुरयोध भीमे ॥
युद्धे जयं विजितदुर्जयजेयपक्षास् ।
त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥४३॥
Kuntagra – bhinna - gaj – shonit - varivaha -
Vegavatar – taranatur - yodha - bhime |
Yuddhe jayam vijit – durjaya – jey - pakshaa -
Stvattpaad – Pankaj - vanashrayino labhante || 43 ||
अम्भौनिधौ क्षुभितभीषणनक्रचक्र ।
पाठीन पीठभयदोल्बणवाडवाग्नौ ॥
रंगत्तरंग शिखरस्थित यानपात्रास् ।
त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥४४॥
Ambhaunidhau kshubhit – bhishan – nakra - chakra -
Paathina pith – bhay – dolbana - vadavagnau
Rangattaranga – shikhara - sthita - yaan - paatra -
Trasam vihaya bhavatah smaranad vrajanti || 44 ||
उद्भूतभीषणजलोदर भारभुग्नाः ।
शोच्यां दशामुपगताश्च्युतजीविताशाः ॥
त्वत्पादपंकज रजोऽमृतदिग्धदेहा ।
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥
Udbhuta – bhishan - jalodara - bhar - bhugnah :
Shochyam dashamupagatashchyuta - jivitashah |
Tvatpaad – Pankaj – rajoamrit – digdha - deha
Martya bhavanti makaradhvaj - tulyarupah || 45 ||
आपाद कण्ठमुरूश्रृंखल वेष्टितांगा ।
गाढं बृहन्निगडकोटिनिघृष्टजंघाः ॥
त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः ।
सद्यः स्वयं विगत बन्धभया भवन्ति ॥४६॥
Apaad – kanthamuru - shrinkhal - veshtitanga
Gadham brihannigad – koti – nighrishta - janghah |
Tvannam - mantramanisham manujah smarantah :
Sadyah svayam vigata – bandh - bhaya bhavanti || 46 ||
मत्तद्विपेन्द्र मृगराज दवानलाहि ।
संग्राम वारिधि महोदर बन्धनोत्थम् ॥
तस्याशु नाशमुपयाति भयं भियेव ।
यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥
Mattadvipendra - mrigaraja – davanalahi -
Sangrama - vaaridhi - mahodara-bandhanottham |
Tasyashu nashmupayati bhayam bhiyeva
Yastavakam stavamimam matimanadhite || 47 ||
स्तोत्रस्त्रजं तव जिनेन्द्र! गुणैर्निबद्धां ।
भक्त्या मया विविधवर्णविचित्रपुष्पाम् ॥
धत्ते जनो य इह कंठगतामजस्रं ।
तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४८॥
Stotrastrajam tav jinendra gunairnibaddham
Bhaktya maya ruchir – varna – vichitra - pushpam |
Thatte jano ya iha kantha - gatamajastram
Tam manatungamavasha samupaiti lakshmoh || 48 ||