श्री रत्नत्रय विधान प्रत्येकाक्षरसम्बन्धिनी पूजा

(३५ अर्घ्य)
न्यंचंति नीचकर्माणि, णकारोच्चारमात्रत:।
शम्र्माणि समुदयं यांति, ततोऽहं पूजयामि तं।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-प्रथम-णकाराक्षराय अर्घ्यं.....।।१।।


मोऽक्षरं मंत्रराजस्य, यो जनो जिह्वया जपेत्।
मुच्यते मोहमातंगो-पद्रवादिह तत् क्षणं।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-द्वितीय-मोऽक्षराय अर्घ्यं.....।।२।।


अकार-स्वर-संभूत-वर्णनं केन वण्र्यते।
आदौ हि द्विपंचाशद्वर्णनां पठ्यते तथा।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-तृतीय-अकारस्वराय अर्घ्यं.....।।३।।


रायंति किन्नरा देवा:, सेवया च जगद्गुरो:।
उच्चै: स्वर-विशेषेण, रकारं तमहं यजे।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-चतुर्थरकाराक्षराय अर्घ्यं.....।।४।।


हंति हमक्षयं शीघ्रं, मोह शत्रुमनादिजं।
तमहं प्रयजे तस्मात्स्वकर्महानयेऽनिशं।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-पंचम-हमक्षराय अर्घ्यं.....।।५।।


पूर्वं न प्राणिभि: प्राप्ता, ऋद्धयोऽष्टौ च विष्टये।
ताक्षरेणाशु जायन्ते, तस्मात्ताक्षरमच्च्र्यते।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-षष्ठ-ताक्षराय अर्घ्यं.....।।६।।


णमित्यक्षरं लोकेऽहो प्रणामार्थप्रकाशवंâ।
प्रणामपूर्ववंâ तस्मात्तमच्र्चेहं जलादिभि:।।

ॐ ह्रीं अर्हन्नमस्कार-सम्बन्धि-णमक्षराय अर्घ्यं.....।।७।।


इति सप्ताक्षरैर्युक्ता-नर्हतश्च जलादिभि:।
अष्टभिद्र्रव्यसंदौहै-रर्घमुत्तारयाम्यहं ।।

ॐ ह्रीं णमो अरहंताणं अर्हत्-परमेष्ठिभ्य: पूर्णार्घ्यं.....।।


शांतये शांतिधारा, दिव्य पुष्पांजलि:।


सिद्ध-प्रबंध-सम्बन्धि-णकारोऽत्र प्रपूज्यते।
तस्य प्रसादतो नूनं, नमस्यंति नरामरा:।।

ॐ ह्रीं सिद्धनमस्कार-सम्बन्धि-प्रथम-णकाराक्षराय अर्घ्यं.....।।१।।


मोस्वरूपाक्षरदक्षा, लक्ष्यीकृत्यानुवेऽप्यहम्।
ध्यायंतु हृदये स्वस्य, मोक्षमार्गानुगामिन:।।

ॐ ह्रीं सिद्धनमस्कार-सम्बन्धि-द्वितीय-मोऽक्षराय अर्घ्यं.....।।२।।


सिस्वरूपाक्षरं शाश्वत्, पूजा द्रव्येण पावनं।
पूजयामि जगत्पूज्यं, भवस्य हरणे क्षमं।।

ॐ ह्रीं सिद्धनमस्कार-सम्बन्धि-तृतीय-सिकाराक्षराय अर्घ्यं.....।।३।।


धारणं पोषणं चेहाऽमुत्रेद्धाक्षरधारणात्।
तस्मात्कारणात्तमहं, पूजा-द्रव्यै: प्रपूजये।।

ॐ ह्रीं सिद्धनमस्कार-सम्बन्धि-चतुर्थ-द्धाक्षराय अर्घ्यं.....।।४।।


सानुस्वारं णकारं य:, प्रात: प्रातश्च पूजयेत्।
सिद्धा: सिद्धिं प्रयंच्छंतु, तस्मै पूजानुबंधिने।।

ॐ ह्रीं सिद्धनमस्कार-सम्बन्धि-पंचम-प्रांत प्राप्त णकाराक्षराय अर्घ्यं.....।।५।।


इति पंचाक्षरी पूजा, भव्याणां वांछितप्रदा।
तदर्थमष्टभिद्रैव्यैरर्घमुत्तारयाम्यहं ।।

ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिभ्य: पूर्णार्घ्यं....।।


णाक्षरं तं पुनर्नौमि प्रणमंति सुरा: यदा।
आचाय्र्यवंदनायां च, पूजयामि जलादिभि:।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-प्रथम-णकाराक्षराय अर्घ्यं.....।।१।।


भूयोऽपि मोक्षरं मान्य-मानन्द मन्दिरं मुदा।
जलाद्यष्ट-विधैद्र्रव्यै-र्भक्ति-भारेण भाक्तिकै:।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-द्वितीय-मोऽक्षराय अर्घ्यं.....।।२।।


आकारं निर्विकारं च, साध्वाचारस्य सूचवंâ।
आचरंति मुदाचार्या:, स्वाचारार्थमहं यजे।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-तृतीय-आकारस्वराय अर्घ्यं.....।।३।।


ईश्वरं स्वरसंघातं, पूजितं प्रार्थितप्रदं।
प्रमोदभरसंभूतं, भक्तिभारेण चाच्र्यते।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-चतुर्थ-ईस्वराय अर्घ्यं.....।।४।।


रीत्यक्षरराजस्य, गानं कुर्वंति रागिण:।
आचार्याणां गुण-ग्रामा-नर्चयामि विशेषत:।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-रिकाराक्षराय अर्घ्यं.....।।५।।


याक्षरं पूज्यते नित्यं, परमार्थं प्रकाशवंâ।
यस्यार्थधारिणोऽप्याशु, प्राप्सु:मोक्षं मुनीश्वरा:।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-षष्ठयाक्षराय अर्घ्यं.....।।६।।


णमक्षरं यजामीदं, नमिताऽशेषभूतलं।
आचार्य-नमनं तस्मा-दाद्योपांतेन जायते।।

ॐ ह्रीं आचार्यनमस्कार-सम्बन्धि-सप्तम-प्रांत णमक्षराय अर्घ्यं.....।।७।।


इति सप्ताक्षरी पूजा, तृतीया पूरणीकृता।
तदर्थं जलमुख्यैश्च, स्वर्घमुत्तारयाम्यहं।।

ॐ ह्रीं णमो आइरियाणं आचार्य परमेष्ठिभ्य: पूर्णार्घ्यं......।।


शांतये शांतिधारा, दिव्य पुष्पांजलि:।


उपाध्यायाधिकारीयो, णंकार: पूज्यते नरै:।
पाठशुद्धिर्भवेद्यस्माद्विधा या व्यसनस्य च।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-प्रथम-णकाराक्षराय अर्घ्यं.....।।१।।


भूयोपि मोऽक्षरं भव्या:, पूजयंतु विशेषत:।
पानीयप्रमुखैद्र्रव्यै:, संसारासातहानये।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-द्वितीय-मोऽक्षराय अर्घ्यं.....।।२।।


वितिवर्णविशेषं य;, पूजाद्रव्येण पूजयेत्।
सुरै: सन्मानतां याति, विंâ पुनर्नरनायवैâ:।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-तृतीय-उकाराक्षराय अर्घ्यं.....।।३।।


वेतिवर्णं विधानेन, नरो नारी निरन्तरं।
अर्चयंत्यर्चनाद्रव्यै:, सुरै सौरं प्रपूज्यते।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-चतुर्थ-वकाराक्षराय अर्घ्यं.....।।४।।


ज्झाक्षरनिर्झरद्वारि-धारया गन्ध सारया।
पूजयामि शुभैद्र्रव्यै:, सुगन्धाकृष्टषट्पदै:।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-पंचम-ज्झाक्षराय अर्घ्यं.....।।५।।


यजनं याक्षरस्योच्चै-र्जना: कुर्वंतु नित्यश:।
न्यायोपात्तेन द्रव्येणा-नीतैद्र्रव्र्यैर्जलादिभि:।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-षष्ठ-याक्षराय अर्घ्यं.....।।६।।


नमंति प्रणिधानेन, णमित्यक्षरनामवंâ।
ये नरा: नरके घोरे, न विशंति कदाचन।।

ॐ ह्रीं उपाध्यायनमस्कार-सम्बन्धि-सप्तम-णमित्यक्षराय अर्घ्यं.....।।७।।


भूय: सप्ताक्षरीं चेमां, पूजां कुर्वन्तु भावत:।
जलाद्यष्टविधैद्र्रव्यै-रर्घमुत्तारयाम्यहं ।।

ॐ ह्रीं णमो उवज्झायाणं उपाध्याय परमेष्ठिभ्य: पूर्णार्घ्यं.....।।


शांतये शांतिधारा, दिव्य पुष्पांजलि:।


बिना णवर्णं साधूनां, वंदनं नहि जायते।
ततस्तमक्षरं नित्यं, पूज्यते परमादरात्।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-प्रथम-णकाराक्षराय अर्घ्यं.....।।१।।


मोक्षरं यजते यो ना, मुच्यते पापसंचयात्।
संचिनोतिपरं पुण्यं, ततोहं पूजयामितं।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-द्वितीय-मोक्षराय अर्घ्यं.....।।२।।


लुनाति चाघसंघातं, लोवर्णलपितं मुखात्।
यस्तं सलिलधाराभि-र्यजते वर्णमातृका।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-तृतीय-लोवर्णाय अर्घ्यं.....।।३।।


एक्षरं ये धरंत्युच्चै:, कर्णजापं जना: यदा।
तदा तेषां भवेत् सर्वा, संपच्च सुखसाधिनी।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-चतुर्थ-एऽक्षराय अर्घ्यं.....।।४।।


स-साधु: सेव्यते नित्यं, यस्य ज्ञानगुणांबुधै:।
पारं न प्राप्यते सद्भि-बहुभिश्च विचारकै:।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-पंचम-सकाराक्षराय अर्घ्यं.....।।५।।


सर्वार्थसाधने दक्षं, दक्षा वाक्षरचर्चनं।
कुर्वंतु करुणायुक्ता:, सशक्ता: सर्वकर्मणि।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-षष्ठ-व्वाक्षराय अर्घ्यं.....।।६।।


साक्षरेणांजसा सेव्या, मोक्षलक्ष्मी मन:प्रिया।
यया च रंचितं चेतो, वैचित्यं नोपढौकते।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-सप्तमं-सा-क्षराय अर्घ्यं.....।।७।।


हूस्वरूपाक्षरस्यौच्चै:, पूजनं योमुदाचरेत्।
हा हा हू व्हादिभिर्देव्यै:, पूजां प्राप्नोति नित्यश:।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-अष्टम-हू-स्वरूपाक्षराय अर्घ्यं.....।।८।।


णमहं साधुवर्गस्य, साधुसंवादतां गतां।
पूजयामि महा भक्त्या, पूजाद्रव्यैर्निरंतरं।।

ॐ ह्रीं सर्वसाधुनमस्कार-सम्बन्धि-नवम ण-मित्यक्षराय अर्घ्यं.....।।९।।


साद्र्ध द्वितीयद्वीपेषु, साधवो ये वसन्ति वै।
तदर्थमष्टभिद्र्रव्यै-रर्घमुत्तारयाम्यहं ।।

ॐ ह्रीं णमो लोएसव्वसाहूणं सर्वसाधुभ्य: पूर्णार्घ्यं.....।।


अपराजित मंत्रस्य, पूजा सन्मंगलप्रदा।
विदुषाक्षयरामेण, कृता ज्ञेया विवेकिभि:।।

शांतये शांतिधारा, दिव्य पुष्पांजलि:।


जयमाला

अर्हंत: सुरराज पूजित पदा:, सिद्धा लसत्सद्गुणा:।
आचार्या: सुचरित्र साधनपरा:, अध्यापका धीश्वरा:।।
सिद्धा: साधन साधवोऽत्र भुवने, सद्बुद्धय: साधव:।
पंचैते परमेष्ठिनो निजगुणान्, यच्छंतु चाराधिता:।।१।।

कर्मकलंकनिवारणकारणध्यान करा:। भव्यसमूहसमुद्धरणैकजिनेश्वरा:।।
सिद्धवधूवरवांछितलांछित-बोधधरा:। जन्मजरामृतिरोगनिवारणसिद्धवरा:।।२।।

आचरणे सुविचारपरा: शुभध्यानधरा:। भूरिभवार्णवतारणकारण- पीतवरा:।।
दीक्षितबुद्धिसमुद्रविवर्धन-चन्द्रकरा:। पाठकतागुणधारणपाठकनामधरा:।।३।।

सौम्यदृगंकुशमारमतंगज- मानभिदं। साधुसमूहमहं प्रयजे गुरुज्ञानविदं।।
पापहरं महामंत्रपरं प्रणमंति नरा:। ये निज भक्तिभरेण त्रिसंधिविवेकपरा:।।४।।

ते सुरसद्म भजंति निरन्तरसौख्यभरं। देवगणै: परिशोभितमधिविदूरतरं।।
इन्द्रनरेन्द्रफणीन्द्रखगेन्द्रविभूतिप्रदं। जाप्यजपाक फलेण जलेन जलोदरदं।।५।।

भूतगणं ग्रहचौररणं, मणिमंत्रपरं। नाशयतीह च पापघनाघनवातभरं।।
प्रातररं जपनीयपरं परभक्तिभरै:। धर्मपरै: करुणारसपानमहाचतुरै:।।६।।

इत्थं पंचप्रभून् वै वरविधि-सहिता श्रावका: पूजयन्ति।।
ये ते वाग्भि:स्तुवंति, प्रगुणितपरमाह्लादभाजो भवन्ति।।७।।

तेषां च पंचत्रिशत् सुगुणितगणनामसंयुतानां निमित्तं।।
वर्णानां सोपवासं विधि मनति नयं संविधत्ते स भव्य:।।८।।

ॐ ह्रीं श्री सर्वज्ञमुखसमुद्भूत-अनादिनिधन श्री अपराजितनाममंत्राधिराजाय जयमाला पूर्णार्घ्यं.....।


शांतये शांतिधारा, दिव्य पुष्पांजलि:।


महामंत्राक्षराणि ये, पूजयन्ति महादरात्।
प्राप्नुवन्ति श्रियं शीघ्रं, ते भव्या स्वात्मसौख्यदाम्।।१।।

।।इत्याशीर्वाद:।।


व्रत विधि-णमोकार पैंतीसी के उपवास-३५, सप्तमी के ७, पंचमी के ५, चतुर्दशी के १४, नवमी के ९, ऐसे उपवास ३५ होते हैं।