।। पूजा प्रारंभ विधि ।।

ॐ जय जय जय ! नमोऽस्तु नमोऽस्तु नमोऽस्तु।
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं,
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।।१।।

ॐ ह्रीं अनादि-मूल-मंत्रेभ्यो नमः।

(पुष्पांजलिं क्षिपेत्)

चत्तारि मंगलं-अरिहंत मंगलं, सिद्ध मंगलं, साहू मंगलं, केवलि-पण्णत्तो धम्मो मंगलं।
चत्तारि लोगुत्तमा-अरिहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमा।
चत्तारि सरणं पव्वज्जामि-अरिहंत सरणं पव्वज्जामि, सिद्ध सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि।।

ॐ नमोऽर्हते स्वाहा।

(यहाँ पुष्पांजलि क्षेपण करना)
अपवित्र: पवित्रो वा सुस्थितो दु:स्थितोऽपि वा।
ध्यायेत्पंच-नमस्कारं सर्वपापै: प्रमुच्यते।।१।।

अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा।
य: स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचि:।।२।।

अपराजित-मंत्रोऽयं सर्व-विघ्न-विनाशन:।
मंगलेषु च सर्वेषु प्रथमं मंगलं मत:।।३।।

एसो पंच-णमोयारो सव्व-पावप्पणासणो।
मंगलाणं च सव्वेसिं पढमं होइ मंगलं।।४।।

अर्हमित्यक्षरं ब्रह्म-वाचकम् परमेष्ठिन:।
सिद्धचक्रस्य सद्बीजं सर्वत: प्रणमाम्यहं।।५।।

कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनं।
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहं।।६।।

विघ्नौघा: प्रलयं यान्ति शाकिनी-भूत-पन्नगा:।
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे।।७।।

(पुष्पांजलिं क्षिपेत्)

पंचकल्याणक अर्घ्य
उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै।
धवल-मंगल-गान-रवाकुले जिनगृहे कल्याणमहं यजे।।१।।

ॐ ह्रीं श्रीभगवतो गर्भजन्मतपज्ञाननिर्वाणपंचकल्याणकेभ्योऽर्घ्यं निर्वपामीति स्वाहा।।१।।

पंचपरमेष्ठी का अर्घ
उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै।
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे।।२।।

ॐ ह्रीं अरिहंतसिद्धाचार्योपाध्यायसर्वसाधुभ्योऽर्घ्यं निर्वपामीति स्वाहा।।२।।

(यदि अवकाश हो, तो यहाँ पर सहस्रनाम पढ़कर दस अर्घ्य देना चाहिए। नहीं तो आगे लिखा श्लोक पढ़कर अर्घ्य चढ़ाना चाहिए।)
उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै।
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे।।३।।

ॐ ह्रीं श्रीभगवज्जिनसहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा।।३।।

स्वस्ति मंगल

श्रीमज्जिनेंद्रमभिवंद्य जगत्त्रयेशं,
स्याद्वाद-नायक-मनंत-चतुष्टयार्हम्।
श्रीमूलसंघ-सुदृशां सुकृतैकहेतु-
र्जैनेन्द्र-यज्ञ-विधि-रेष मयाऽभ्यधायि।।१।।

स्वस्ति त्रिलोकगुरवे जिन-पुंगवाय,
स्वस्ति स्वभाव-महिमोदय-सुस्थिताय।
स्वस्ति-प्रकाश-सहजोज्र्जित-दृङ्मयाय,
स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय।।२।।

स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय,
स्वस्ति स्वभाव-परभाव-विभासकाय।
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय,
स्वस्ति-त्रिकाल-सकलायत-विस्तृताय।।३।।

द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं,
भावस्य शुद्धिमधिकामधिगंतुकाम:।
आलंबनानि विविधान्यवलंव्य वल्गन्,
भूतार्थ-यज्ञ-पुरुषस्य करोमि यज्ञं।।४।।

अर्हत्पुराणपुरुषोत्तमपावनानि,
वस्तून्यनूनमखिलान्ययमेक एव।
अस्मिन् ज्वलद्विमल-केवल-बोधवह्नौ,
पुण्यं समग्रमहमेकमना जुहोमि।।५।।

ॐ ह्रीं विधियज्ञप्रतिज्ञानाय जिनप्रतिमाग्रे पुष्पांजलिं क्षिपेत्।

(यहाँ पर प्रत्येक भगवान् के नाम के पश्चात् पुष्पांजलि क्षेपण करें।)
श्री वृषभो नः स्वस्ति, स्वस्ति श्री अजितः।
श्री संभवः स्वस्ति, स्वस्ति श्री अभिनंदनः।
श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः।
श्री सुपार्श्व: स्वस्ति, स्वस्ति श्री चन्द्रप्रभः।
श्री पुष्पदंत: स्वस्ति, स्वस्ति श्री शीतलः।
श्री श्रेयान्स: स्वस्ति, स्वस्ति श्री वासुपूज्यः।
श्री विमलः स्वस्ति, स्वस्ति श्री अनंतः।
श्री धर्मः स्वस्ति, स्वस्ति श्री शांतिः।
श्री कुन्थु: स्वस्ति, स्वस्ति श्री अरनाथः।
श्री मल्लिः स्वस्ति, स्वस्ति श्री मुनिसुव्रतः।
श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथः।
श्री पार्श्व: स्वस्ति, स्वस्ति श्री वर्धमानः।
इति जिनेन्द्रस्वस्तिमंगलविधानं पुष्पांजलिं क्षिपेत् ।

(यहाँ से प्रत्येक श्लोक के अंत में पुष्पांजलि क्षेपण करना चाहिए)।
नित्याप्रकंपाद्भुत्-केवलौघा: स्पुरन्मन:पर्यय-शुद्धबोधा:।
दिव्यावधिज्ञान-बल प्रबोधा: स्वस्ति क्रियासु: परमर्षयो न:।।१।।

कोष्ठस्थ-धान्योपममेकबीजं संभिन्नसंश्रोतृ-पदानुसारि।
चतुर्विधं बुद्धिबलं दधाना: स्वस्ति क्रियासु: परमर्षयो नम:।।२।।

संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि।
दिव्यान् मतिज्ञानबलाद्वहंत: स्वस्ति क्रियासु: परमर्षयो न:।।३।।

प्रज्ञाप्रधाना: श्रमणा समृद्धा: प्रत्येकबुद्धा दशसर्वपूर्वै:।
प्रवादिनोऽष्टांगनिमित्तविज्ञा: स्वस्ति क्रियासु: परमर्षयो न:।।४।।

जंघावलि-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वा:।
नभोऽङ्गण-स्वैर-विहारिणश्च स्वस्ति क्रियासु: परमर्षयो न:।।५।।

अणिम्नि दक्षा: कुशला महिम्नि लघिम्नि शक्ता: कृतिनो: गरिम्णि।
मनो-वपुर्वाग्बलिनश्च नित्यं, स्वस्ति क्रियासु: परमर्षयो न:।।६।।

सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्तद्र्धिमथाप्तिमाप्ता:।
तथा प्रतीघातगुणप्रधाना: स्वस्ति क्रियासु: परमर्षयो न:।।७।।

दीप्तं च तप्तं च तथा महोघ्रं घोरं तपो घोरपराक्रमस्था:।
ब्रह्मापरं घोरगुणाश्चरंत: स्वस्ति क्रियासु: परमर्षयो न:।।८।।

आमर्ष-सर्वौषधयस्तथाशीर्विषं विषा दृष्टिविषं विषाश्च।
सखिल्ल-विड्जल्ल-मलौषधीशा: स्वस्ति क्रियासु: परमर्षयो न:।।९।।

क्षीरं स्रवंतोऽत्र घृतं स्रवंतो मधुस्रवंतोऽप्यमृतं स्रवंत:।
अक्षीणसंवास-महानसाश्च स्वस्ति क्रियासु: परमर्षयो न:।।१०।।

।।इति परमर्षिस्वस्तिमंगलविधानं।।